Chhattisgarh board of secondary education - CLASS 10 - Sanskrit - september assignment (Question with answer) - Hindi and English Medium


 

छत्तीसगढ़ माध्यमिक शिक्षा मण्डल, रायपुर शैक्षणिक सत्र 2020-21

माह- सितम्बर

असाइनमेंट-1

कक्षा – दसवीं

विषय - संस्कृतम्




















निर्देश :- दिए गए अभ्यास प्रश्नों को निर्देशानुसार हल किजिए

सर्वे प्रश्नाः समाधेयाः


प्रश्न 1 स्वपरिचयं संस्कृतभाषया दशवाक्येषु लिखित

अंक-5 शब्दसीमा 100-150 


उत्तर-

1. मम् नाम विभव अस्ति।

2. मम पितु नाम दिनेश अस्ति।

3. प्रम् भातु नाम ललिता अस्ति।

4. अहम् दशम्यां कुक्षायाम पठामि।

5. संस्कृतम् इति मम् प्रियविषमः।

6. मम् प्रिय: मित्र आलोक अस्ति)

7. अहम् एका आदर्श छात्रः अस्ति।

8. अहम् सत्यं वदामि ।

9. अहं पाप्त: काले पंचवादने उतिष्ठामि ।

10. महाम मोदकं रोचते |


प्रश्न 2 "बिलासा" पाठस्य सारांशं शतशब्देषु हिन्दीभाषया लिखत

अंक-5 शब्दसीमा 100-150


उत्तर -

सारांश:

रतनपुर जनपद के अंतर्गत सौ से अधिक वर्षों पूर्व 'लगरा' गांव में अपनी पत्नी के साथ जीविका कमाने के लिए 'परसू' नामक केवट निकला।

वे दोनों अरपा नदी के तट पर ठहरे । अरपा नदी के किनारे एक छोटा गांव था। परसू अरपा नदी में प्रतिदिन मछलियों का शिकार करता था। कुछ समय बाद उसकी पत्नी बैसाखा नें एक स्वस्थ बालिका को जन्म दिया। वह बालिका सुंदर थी। सुंदरता वश उसका 'बिलासा' नामकरण हुआ।

बिलासा बचपन में बालिका-बालकों के साथ खेलती थी। उसको बालकों के खिलौने और खेलना अच्छा लगता था बिलासा अदम्य साहस वाली थी। एक बार सोते हुए बालक को लेकर भेडिया भाग रहा था बिलासा ने भेडिये को दण्डे से पीटकर बालक को छुड़ाकर माता को समर्पित किया था


बिलासा का बशी नाम युवक के साथ विवाह हुआ बिलासा प्रतिदिन चार तेन्दु' वन्य फलों के संग्रह के लिए जाती थी। एक दिन राजा कल्याण सा के उपर अचानक बा ने आक्रमणा कर दिया उसको देखकर बिलासा मे बाघ पर भाले से प्रहार करडे राजा के पाणों की रक्षा की। इससे कल्याण साय प्रभावित हुआ | अरपा नदी के दोनों तटों की जागीर बिलासा को दे दिया उसे तलवार से सम्मानित करके 'महिला सेनापति' पद पर नियुक्त लिया ।

उसने राज्य की रक्षा करते हुए वीरगति को प्राप्त किया


प्रश्न 3 गद्यं पठित्वा निर्देशानुसारेण उत्तरत -

अंक (1/2) x 10 = 5

बिलासा शैशवकाले बाला-बालैः सह क्रीडति स्म। तस्यै बालकानां क्रीडनकं क्रीडनं च रोचते स्म। बिलासा अदम्य साहसिका आसीत्। एकदा सुप्तं बालं नीत्वा वृक्कः पलायनं कुर्वन् आसीत्। तदा बिलासा वृक्कं दण्डेन ताडयित्वा बालकं मुक्तं कृत्वा मातरं समार्पयत्। बालकैः सह बिलासा मल्ल-कौशलं शिक्षते स्म। तं साहसं दृष्टवा जनैः तस्याः दलायग्रामरक्षणस्य दायित्वं

प्रदन्तम्।


एकपदेन उत्तरत


1. बिलासा कैः सह मल्ल-कौशलं शिक्षते स्म?

उत्तर - बालकैः



2. बालं नीत्वा कः पलायनं कुर्वन् आसीत्?

उत्तर - वृक्कः


3. "सुप्तं बालम्" अत्र विशेषणपदम् अस्ति

(क) सुप्तम् (ख) बालम् (ग) सुप्तं बालम्।

उत्तर - सुप्तम्


4. "अदम्य साहसिका आसीत्" अत्र क्रियापदम् अस्ति-

(क) साहसिका (ख) अदम्य (ग) आसीत् ।

उत्तर - साहसिका


5. "बालकैः सह बिलासा मल्ल-कौशलं शिक्षते स्म" अत्र कर्तृपदम् अस्ति-

(क) बिलासा (ख) बालकैः (ग) शिक्षते।

उत्तर - शिक्षते


6. "ताडयित्वा” इति पदे प्रत्ययः अस्ति

(क) यित्वा (ख) क्त्वा (ग) यत्वा

उत्तर - क्त्वा


7. "तस्यै” इति सर्वनामपदं गद्यांशे कस्यै प्रयुक्तम्

(क) मातरम् (ख) बालैः (ग) बिलासायै

उत्तर - बालैः


8. "सुप्तम्” इति पदस्य विलोमपदं भवति

(क) क्रीडनम् (ख) जागृतम् (ग) मुक्तम्

उत्तर - जागृतम्


9. "रक्षणस्य" इति पदे विभ​क्ति अस्ति -

(क) षष्ठी (ख) पच्चमी (ग) सप्तमी

उत्तर - षष्ठी


10. "ग्रामस्य रक्षणस्य" समासं ​कुरूत

उत्तर - ग्रामस्य रक्षणस्य - तत्पुरूष समास


प्रश्न 4. उचित शब्दरूप चिल्वा रिक्तस्थानामि पूरयत-

1. ..........................कालिदास : श्रेष्ठतमः । (कविना /कविषु)

2. पुत्रः .................... जन ददाति । (अनकाय/ जनकात्)

3. माता .......................लालयति(शिशुं/शिशुना)

4. .......... गृह आगच्छामि (आवा / ​अ​हं)

5. ............ पुस्तकानि पठन्ति : | (ते /स.)

6. सखा ........ सखाय : (सखीन /सखायौ)

7. श्रुत्या श्रुतियाम् ........ । (श्रुतिभिः / श्रुतीभिः)

8 मानवात् .......... मानवेभ्यः ( मानवाभ्याम्/ मानवेभ्याम)

9. ज्ञाने जानयोः ......... (ज्ञानानां / ज्ञानेषु)

10. द्वाराभ्याम् ........ (द्वारै:/द्वारेभ्य:)


उत्तर -


1. कविषु कालिदास : श्रेष्ठतमः । (कविना /कविषु)

2. पुत्रः जनकाय जन ददाति । (जनकाय/ जनकात्)

3. माता शिशुना लालयति(शिशुं/शिशुना)

4. अ​हं गृह आगच्छामि (आवा / ​अ​हं)

5. ते पुस्तकानि पठन्ति : | (ते /स.)

6. सखा सखायौ सखाय : (सखीन /सखायौ)

7. श्रुत्या श्रुतियाम् श्रुतिभिः । (श्रुतिभिः / श्रुतीभिः)

8 मानवात् मानवाभ्याम् मानवेभ्यः ( मानवाभ्याम्/ मानवेभ्याम)

9. ज्ञाने जानयोः ज्ञानेषु (ज्ञानानां / ज्ञानेषु)

10. द्वाराभ्याम् द्वारेभ्य: (द्वारै:/द्वारेभ्य:)


Previous
Next Post »